इण्डियन् सुपर् लीग् Hykan00:ewPy wn Gdno080rcew93
|
| |
| देशः | भारतम् |
|---|---|
| सन्धिः | ए एफ् सि (एशिया) |
| संरचना | २१ अक्टोबर् २०१३[१] |
| दलानां संख्या | ८ |
| स्तराः | १ |
| प्रतिनिधिः | नास्ति |
| स्वदेशे स्पर्धा(ः) | सुपर कप भारतं |
| लीग् स्पर्धा(ः) | एशिया चैंपियंस लीग |
| Most championships | चेन्नई एवं कोलकता |
| दूरदर्शनसहयोगी | दूरदर्शनसहयोगिनः,स्टार स्पोर्ट्स |
| जालपुटम् | आधिकारिकं जालपृष्ठम् |
|
| |
इण्डियन् सुपर् लीग् इति फुट्बाल्-क्रीडायाः भारते विद्यमाना एका स्पर्धाशृङ्खला(लीग्) अस्ति । आधिकारिकरूपेण २०१४ तमे वर्षे अस्याः स्पर्धाशृङ्खलायाः नाम हिरो इण्डियन् सुपर् लीग् अस्ति प्रायोजककारणतः। एषा फुट्बल्-स्पर्धाशृङ्खला भारते विद्यमानासु वृहत्तमा । ऐ लीग् इत्यनया नाम्ना ख्यातायाः फुट्बल्-स्पर्धाशृङ्खलायाः व्यापितं रूपमस्ति इण्डियन् सुपर् लीग् । अस्यां क्रीडाशृङ्खलायाम् दशम दलाः सन्ति [२]।
अस्मिन वर्षे (२०१८) चेन्नई विजयतां अभवत। ते अंतिम मुक़ाबलयाम बैंग्लोरस्य दले पराज्यीतां।
टिप्पणी[सम्पादयतु]
- ↑ "RELIANCE, IMG WORLDWIDE AND STAR INDIA, LAUNCH `INDIAN SUPER LEAGUE' FOR FOOTBALL". IMG. Retrieved 21 July 2014.
- ↑ Katakey, Rakteem. "Tendulkar Buys Team as Cricket-Mad India Tests Soccer League". Bloomberg. Retrieved 21 July 2014.
बाह्यसम्पर्काः[सम्पादयतु]
- Official website